Monday, November 7, 2011

॥ अथ श्रीगणपति अथर्वशीर्ष ॥ Lyrics of Ath GanapatiAtharvashirsh

॥ श्री गणेशाय नमः ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रंपश्ये माक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टवांसस्तनू भिर्व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्ध्श्रवा । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शांतिः ! शांतिः !! शांतिः !!!

हरिः ॐ नमस्ते गणपतये ॥

त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि । त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥१॥

ऋतं वच्मि । सत्यं वच्मि । अव त्वं मां । अव वक्तारं ।
अव श्रोतारं । अव दातारं । अव धातारं । अवानूचानमवशिष्यं ॥२॥

अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरातात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवा धरात्तात् । सर्वतो मां पाहि पाहि समंतात् ॥३॥

त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानंदयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानंदाद्वितियोऽसि । त्वं प्रत्यक्षं ब्रम्हासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारिवाक्पदानि । ॥५॥

त्वं गुणत्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोसि नित्यं । त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यं ।
त्वंब्रह्मास्त्वंविष्णुस्त्वं रुद्रस्त्वंइंद्रस्त्वं अग्निस्त्वंवायुस्त्वं ।
सूर्यस्त्वंचन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं । अनुस्वारः परतरः ।
अर्धेंदुलसितं तारेणऋद्धं । एतत्तव मनुस्वरुपं । गकारः पूर्वरुपं ।
अकारो मध्यमरुपं । अनुस्वारश्च्यांतरुपम् । बिन्दुरुत्तररुपं ।
नादःसंधानं स हिता संधिः । सैषा गणेशविद्या गणकऋषिः ।
निचृद्गायत्रीच्छंदः । गणपतिर्देवता । ॐ गॅं गणपतये नमः ॥७॥

एकदंताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दंति प्रचोदयात् ॥८॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणं ।
रदंच वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससं ।
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितं ।
भक्तानुकंपितं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये ।
नमस्ते अस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥

एतदथर्वशीर्ष योऽधीते । स ब्रह्मभूयाय कल्पते ।
स सर्व विघ्नैर्नबाध्यते । स पंचमहापापात् प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायंप्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति । एदमथर्वशीर्षमशिष्याय न देयं ।
यो यदि मोहाद्दस्यति स पापीयान् भवति । सहस्त्रावर्तनात् ।
यं यं काममधिते तं तं अनेन साधयेत् ।।११॥ अनेन गणपतिमभिषिंचति ।स वाग्मी भवति ।
चतुर्थ्यामनश्नञ्जपति । स विद्यावान् भवति ।
इत्यथर्वणवाक्यं । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ।।१२॥
यो दूर्वांकुरैर्यजति । स वैश्रवणोपमोभवति । यो लाजैर्यजति ।
स यशोवान् भवति । स मेधावान् भवति ।यो मोदकसहस्त्रेण यजति ।
स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति ।
स सर्वं लभते । स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा ।
सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां । प्रतिमासंनिधौ वा जप्त्वा ।
सिद्धमंत्रो भवति । महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते ।
महापापात्प्रमुच्यते । स सर्वविद्भवति । स सर्व विद्भवति ।
य एवं वेद इत्युपनिषत् ।।१३॥

ॐ भद्रंकर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यसेम देवहितं यदायुः ॥१॥
स्वस्तिनः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥२॥
स्वस्तिन इंद्रो वृद्धश्रवाःॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

॥ ॐ शान्तिः शन्तिः शन्तिः ॥१३ ॥

No comments:

Post a Comment