Monday, November 7, 2011

॥ अथ पुरुषसूक्तम् ॥ Lyrics of Ath PurushSuktam

श्री गणेशाय नमः ॥ अथपुरुषसूक्तम् ॥ सहस्त्रशीर्षा षोळशनारायणः
पौरुषमानुष्टुभं त्रिष्टुबंतं ॥ अभिषेकेविनियोगः ॥
हरिः ॐ स॒हस्त्र॑शीर्षा॒पुरु॑षः सहस्त्रा॒क्षः स॒हस्त्र॑पात् ॥
सभूमिं॑वि॒श्वतो॑वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लम् ॥ पुरु॑षए॒वेदंसर्वं॒यद्भू॒तंयच्च॒भव्य॑म् ॥
उ॒तामृ॑त॒त्वस्येशा॑नोयदन्ने॑नाति॒रोह॑ति ॥ ए॒तावा॑नस्यमहि॒मातो॒ज्यायां॑श्च॒पूरु॑षः ॥
पादोस्यविश्वाभू॒तानि॑त्रि॒पाद॑स्या॒मृतं॑दि॒वि ॥ त्रि॒पादू॒र्ध्वउदै॒त्पुरु॑षः॒पादो॑स्ये॒हाभ॑व॒त्पुनः॑ ॥
ततो॒विष्व॒ङ्‍व्य॑क्रामत्साशनानश॒नेअ॒भि ॥ तस्मा॑द्वि॒राळ॑जायतवि॒राजो॒अधि॒पूरु॑षः ॥
सजा॒तोअत्य॑रिच्यतप॒श्चाद्भूमि॒मथो॑पु॒रः ॥१॥
यत्पुरु॑षेणह॒विषा॑दे॒वाय॒ज्ञमत॑न्वत ॥ व॒सं॒तोअ॑स्यासी॒दज्य॑ग्री॒ष्मइ॒ध्मःश॒रद्ध॒विः ॥
तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्पु॒रु॑षंजा॒तम॑ग्र॒तः ॥ तेन॑दे॒वाअ॑यजंतसा॒ध्याऋष॑यश्च॒ये ॥
तस्मा॑द्यज्ञात्स॑र्व॒हुतः॒संभृ॑तंपृषदा॒ज्यम् ॥ प॒शू॒न्तांश्च॑क्रेवाय॒व्या॑नार॒ण्यान् ग्रा॒म्याश्च॒ये ॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ऋचः॒सामा॑निजज्ञिरे ॥ छंदां॑सिजज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा॑दजायत॥
तस्मा॒दश्वा॑अजायंत॒येकेचो॑भ॒याद॑तः ॥ गावो॑हजज्ञिरे॒तस्मा॒त्तस्मा॒ज्जा॒ताअ॑जा॒वयः॑ ॥२॥
यत्पुरु॑षं॒व्य॒द॑धुःकति॒धाव्य॑कल्पयन् ॥ मुखं॒किम॑स्य॒कौबा॒हूकाऊ॒रूपादा॑उच्येते ॥
ब्रा॒ह्म॒णो॑ऽस्य॒मुख॑मासीद्बा॒हूरा॑ज॒न्यः॑कृ॒तः ॥ ऊ॒रूतद॑स्य॒यद्वैश्यः॑प॒द्भ्‍यांशू॒द्रोअ॑जायत ॥
चं॒द्रमा॒मन॑सोजा॒तश्चक्षोः॒सूर्यो॑अजायत ॥ मुखा॒दिंद्र॑श्चा॒ग्निश्च॑प्रा॒णाद्वा॒युर॑जायत ॥
नाभ्या॑आसीदं॒तरि॑क्षंशी॒र्ष्णोद्यौःसम॑वर्तत ॥ प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्तथा॑लो॒काँअ॑कल्पयन् ॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः ॥ दे॒वायद्य॒ज्ञंत॑न्वा॒नाअब॑ध्न॒न्पुरु॑षंप॒शुम् ॥
य॒ज्ञेन॑य॒ज्ञम॑यजंतदे॒वास्तानि॒धर्मा॑णिप्रथ॒मान्या॑सन् ॥
तेह॒नाकं॑महि॒मानः॑सचंत॒यत्र॒पूर्वे॑सा॒ध्याःसंति॑दे॒वाः॥३॥
अतोदेवाइतिषण्णांकाण्वोमेधातिथिर्देवाविष्णुर्गायत्री ॥ अभिषेके विनियोगः ॥
ॐ अतो॑दे॒वाअ॑वंतुनो॒यतो॒विष्णु॑र्विचक्र॒मे ॥ पृ॒थि॒व्याःस॒प्तधाम॑भिः ॥
इ॒दंविष्णु॒र्विच॑क्रमेत्रे॒धानिद॑धेप॒दम् ॥ समू॑ळहमस्यपांसु॒रे ॥
त्रीणि॑प॒दाविच॑क्रमे॒विष्णु॑र्गो॒पाअदा॑भ्यः ॥अतो॒धर्मा॑णिधा॒रय॑न् ॥
विष्णोः॒कर्मा॑णिपश्यत॒यतो॑व्र॒तानि॑पस्प॒शे ॥ इंद्र॑स्य॒युज्यः॒सखा॑ ॥
तद्विष्णोः॑पर॒मंप॒दंसदा॑पश्यंतिसू॒रयः॑ ॥ दि॒वी॑व॒चक्षु॒रात॑तम् ॥
तद्विप्रा॑सोविप॒न्यवो॑जागृवांसः॒समिं॑धते ॥ विष्णो॒र्यत्प॑र॒मंप॒दम् ॥४॥
इति पुरुषसूक्तं विष्णुसूक्तं च ॥
दे॒वस्य॑त्वासवि॒तुःप्र॒सवे॒श्विनो॑र्बा॒हुभ्यां॑पू॒ष्णोहस्ता॑भ्याम॒ग्नेस्तेज॑सा॒सूर्य॑स्यवर्च॒सेंद्र॑स्येंद्रि॒येणा॒भिषिं॑चामि ॥
बलायश्रियैयशसेन्नाद्याय ॥ अमृताभिषेकोस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु ॥ ॐ शांतिःशांतिःशांतिः॥

॥ इति पुरुषसूक्तं समाप्तम् ॥

No comments:

Post a Comment