Monday, November 7, 2011

॥ श्रीरामरक्षास्तोत्रम् ॥ Lyrics of ShriRamrakshaStotram

॥ श्रीरामरक्षास्तोत्रम् ॥
अस्य श्रीरामरक्षास्त्रोत्रमंत्रस्य बुधकौशिकऋषिः
श्रीसीतारामचंद्रोदेवता अनुष्टुपछंदः सीताशक्तिः
श्रीमद्हनुमान कीलकम् श्रीरामचंन्द्रप्रीत्यर्थे जपेविनियोगः ।
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुम् धृतशरधनुष्यम् बद्धपद्मासनस्थम् ।
पीतंवासोवसानम् नवकमलदलस्पर्धीनेत्र प्रसन्नम् ॥
वामाङ्कारूढसीता मुखकमलमिलल्लोचनम् नीरदाभम् ।
नानाऽलङ्कारदीप्तम् दधतमूर्जटामण्डनम् रामचंद्रम् ॥
इति ध्यानम् ।
चरितम् रघुनाथस्य शतकोटीप्रविस्तरम् ।
एकैकमक्षरम् पूसां महापातकनाशनम् ॥१॥
ध्यात्वा नीलोत्पलश्यामम् रामम् राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डीतम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलया जगत् त्रातुं आविर्भूतमजं विभूम् ॥३॥
रामरक्षा पठेत्प्राज्ञः पापघ्नीम् सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुतिः ।
घ्राणं पातु मखत्राता मुखं सौमित्रवत्सलः ॥५॥
जिव्हाम् विद्यानिधिः पातु कण्ठम् भरतवन्दितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥
करौ सीतपतिः पातु हृदयम् जामदग्न्यजितः ।
मध्यं पातु खरध्वंसि नाभिम् जांबवदाश्रयः ॥७॥
सुग्रीवेशः कटिः पातु सक्थिनी हनुमत्प्रभुः ।
ऊरुर्रघुत्तमः पातु रक्षः कुलविनाशकृत् ॥८॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखांतकः ।
पादौ बिभीषणः श्रीदः पातु रामोखिलं वपुः ॥९॥
एतां रामबलोपेतां रक्षायः सुकृति पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योमचारिणः छद्मचारीणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्ति मुक्तिं च विन्दति ॥१२॥
जगत्जैत्रेकमंत्रेण राम्नानाऽभिरक्षितं ।
यः कण्ठे धारयेत् तस्य करस्था सर्वसिद्धयः ॥१३॥
वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमांहरः ।
तथालिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥
आरामः कल्पवृक्षाणाम् विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम् रामः श्रीमान् सनत्प्रभुः ॥१६॥
तरुणौ रुपसंपन्नौ सुकुमारौ महाबललौ ।
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्वानाम् श्रेष्ठौ सर्व धनुष्यताम् ।
रक्षः कुलनिहन्तारौ त्रायेत्तां नो रघुत्तमौ ॥१९॥
आतसज्जधनुषा विषस्पृशावक्षया शुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छ्ताम् ॥२०॥
सन्नद्धः कवची खड्‍गी चापबाणधरोयुवा ।
गच्छन् मनोरथोऽस्माकम् रामः पातु सलक्ष्मणः ॥२१॥
रामौ दाशरथिः शूरो लक्ष्मणोनुचरो बल ।
काकुत्‍स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमो ॥२२॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिष्येर्न ते संसारिणो नरः ॥२५॥
रामं लक्ष्मणपूर्वजंरघुवरं सीतापतिं सुन्दरम् ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं ।
राजेन्द्रंसत्यसङ्घं दशरथतनयं शामलं शान्तमूर्तिम् ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥
श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
माता रामो मत्पिता रामचन्द्रः ।
स्वामी रामू मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नार्न्यं जाने नैव जाने न जाने ॥३०॥
दक्षिणे लक्ष्मणौ यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥
लोकाभिरामं रणरंगधिरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरुपम् करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥३२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धीमतां वरिष्ठं ।
वातात्मजं वानरयुथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरं ।
आरुह्य कविताशाकां वन्दे वाल्मीकिकोकिलम् ॥३४॥
आपदामपहर्तारं दातारं सर्व संपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नस्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment